श्रीभवमङ्गलाष्टकम्


Radhey krishna world 9891158197

               🌺#श्रीभव_मङ्गलाष्टकम्🌺

श्रीरङ्गं करिशैलमञ्जनगिरीं शेषाद्रिसिंहाचलं,
श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिषम् । 
श्रीमद्वारवतीप्रयागमथुरायोध्यागयापुष्करं,
शालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥

सर्वेषां कृतिनां चरन्ति गुरवः कैङ्कर्यनिष्ठा हरेः, 
श्रीरामानुजयोगिनायकमणिः श्रीपादपद्मालयाः । 
भोग्याष्टाक्षरमन्त्ररत्नचरमश्लोकानुसन्धायिनो,
वन्द्या भागवतोत्तमाः प्रतिदिनङ्कुर्वन्तु नो मङ्गलम् ॥

स श्रीमान्परमःपुमानथ चतुर्व्यूहावतारस्ततो,
जाता व्यूहपरम्पराः सुरचिताः श्रीकेशवाद्याः पराः । 
एकाम्भोनिधिशेषभोगशयनन्यग्रोधपत्राश्रय- 
क्षीरोदन्वदनन्ततल्पसुखदाः कुर्वन्तु नो मङ्गलम् ॥

श्रीरामानुजयोगिपूर्णयमुनावास्तव्यमालाधराः,
नाथः कारितनूजसैन्यपरमाः श्रीमांश्च नारायणः । 
चण्डाद्याः कुमुदादयः परिजना नित्याश्च मुक्ताश्च ये, 
श्रीवैकुण्ठनिवासिनोऽमरवराः कुर्वन्तु नो मङ्गलम् ॥

मत्स्यः-कूर्म-वराह-मानवहरिः श्रीवामनो-भार्गवः,
श्रीरामो-बलदेवदेवकिसुतौ-कल्की दशैते क्रमात् । 
अन्तर्याम्यथ योगिनां हृदयगोप्यर्च्चावताराः शुभाः 
श्रीरङ्गादिसमस्तधामनिलयाः कुर्वन्तु नो मङ्गलम् ॥

श्रीभूमिर्विमलादयो नवसुधापद्माधृताः शक्तयो,
वेदा वेदवती धरापि च महालक्ष्मी सुकेशालया ।
देवी भार्गवभामिनी जनकजा सा रेवती रुक्मिणी,
वेदाद्याःप्रभयान्विता दश रमाः कुर्वन्तु नो मङ्गलम् ॥

शत्रुध्वंसि सुदर्शनं सुखकरं श्रीपाञ्चजन्यस्सदा,
बाणाः शार्ङ्गममहर्षजनकं कौमौदकी नन्दकः ।
सत्पद्मं मुसलं हलं च परशुर्दिव्यायुधानि प्रभोः,
सेनाधीशखगेशभोगिपतयः कुर्वन्तु नो मङ्गलम् ॥

हंसो धर्मनिदर्शनो हरिमुखो यज्ञश्च धन्वन्तरिः, 
पाथोऽजोमिथुनोदितोहरिरलङ्कारः पृथिव्याः पृथुः । 
आद्यो वेदमुखश्च जन्मनिलयो नारायणो वै विराट्,
श्वेतद्वीपनिवासिजीवहृदयः कुर्वन्तु नो मङ्गलम् ॥

विष्वक्सेनमुनिर्ह्यनन्तमुनयः श्रीसम्प्रदायादिमा,
येऽन्ये भूतभविष्यदृश्यसमये श्रीरङ्गभूभूषणाः ।
ये वै भागवताः सुखा दशगणा भृत्या नरा वानराः, 
श्वेतद्वीपनिवासिनो नरवराःकुर्वन्तु नो मङ्गलम् ॥

इत्युक्तं भवमङ्गलाष्टकमिदं सुश्लोकसङ्कीर्तनं, 
श्रीमद्भागवतप्रसादजनकं श्रीवेङ्कटेशेन यत् ।
भक्ता ये प्रपठन्ति शुद्धमनसः प्रोत्फुल्लहृत्पङ्कजा- 
स्तेषांवाञ्छितमङ्गलम्प्रकुरुते भक्तिप्रियो माधवः ॥

           ॥ इति श्रीभवमङ्गलाष्टकं सम्पूर्णम् ॥
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
      "हे नाथ ! हे मेरे नाथ !! मैं आपको भूलूँ नहीं !!!"
                  🙏॥ श्रीहरिः शरणम् ॥🙏

Comments

Popular posts from this blog

आध्यात्म एवं भक्ति में अंतर क्या है? RADHEY KRISHNA WORLD RELIGIOUS STORY

श्री राधा नाम की महिमा

Maa to Maa Hoti Hai , Kya Teri....... Kya Meri.